Singular | Dual | Plural | |
Nominativo |
एकवर्णम्
ekavarṇam |
एकवर्णे
ekavarṇe |
एकवर्णानि
ekavarṇāni |
Vocativo |
एकवर्ण
ekavarṇa |
एकवर्णे
ekavarṇe |
एकवर्णानि
ekavarṇāni |
Acusativo |
एकवर्णम्
ekavarṇam |
एकवर्णे
ekavarṇe |
एकवर्णानि
ekavarṇāni |
Instrumental |
एकवर्णेन
ekavarṇena |
एकवर्णाभ्याम्
ekavarṇābhyām |
एकवर्णैः
ekavarṇaiḥ |
Dativo |
एकवर्णाय
ekavarṇāya |
एकवर्णाभ्याम्
ekavarṇābhyām |
एकवर्णेभ्यः
ekavarṇebhyaḥ |
Ablativo |
एकवर्णात्
ekavarṇāt |
एकवर्णाभ्याम्
ekavarṇābhyām |
एकवर्णेभ्यः
ekavarṇebhyaḥ |
Genitivo |
एकवर्णस्य
ekavarṇasya |
एकवर्णयोः
ekavarṇayoḥ |
एकवर्णानाम्
ekavarṇānām |
Locativo |
एकवर्णे
ekavarṇe |
एकवर्णयोः
ekavarṇayoḥ |
एकवर्णेषु
ekavarṇeṣu |