| Singular | Dual | Plural |
Nominativo |
एकविंशवती
ekaviṁśavatī
|
एकविंशवत्यौ
ekaviṁśavatyau
|
एकविंशवत्यः
ekaviṁśavatyaḥ
|
Vocativo |
एकविंशवति
ekaviṁśavati
|
एकविंशवत्यौ
ekaviṁśavatyau
|
एकविंशवत्यः
ekaviṁśavatyaḥ
|
Acusativo |
एकविंशवतीम्
ekaviṁśavatīm
|
एकविंशवत्यौ
ekaviṁśavatyau
|
एकविंशवतीः
ekaviṁśavatīḥ
|
Instrumental |
एकविंशवत्या
ekaviṁśavatyā
|
एकविंशवतीभ्याम्
ekaviṁśavatībhyām
|
एकविंशवतीभिः
ekaviṁśavatībhiḥ
|
Dativo |
एकविंशवत्यै
ekaviṁśavatyai
|
एकविंशवतीभ्याम्
ekaviṁśavatībhyām
|
एकविंशवतीभ्यः
ekaviṁśavatībhyaḥ
|
Ablativo |
एकविंशवत्याः
ekaviṁśavatyāḥ
|
एकविंशवतीभ्याम्
ekaviṁśavatībhyām
|
एकविंशवतीभ्यः
ekaviṁśavatībhyaḥ
|
Genitivo |
एकविंशवत्याः
ekaviṁśavatyāḥ
|
एकविंशवत्योः
ekaviṁśavatyoḥ
|
एकविंशवतीनाम्
ekaviṁśavatīnām
|
Locativo |
एकविंशवत्याम्
ekaviṁśavatyām
|
एकविंशवत्योः
ekaviṁśavatyoḥ
|
एकविंशवतीषु
ekaviṁśavatīṣu
|