Sanskrit tools

Sanskrit declension


Declension of एकविंशवती ekaviṁśavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative एकविंशवती ekaviṁśavatī
एकविंशवत्यौ ekaviṁśavatyau
एकविंशवत्यः ekaviṁśavatyaḥ
Vocative एकविंशवति ekaviṁśavati
एकविंशवत्यौ ekaviṁśavatyau
एकविंशवत्यः ekaviṁśavatyaḥ
Accusative एकविंशवतीम् ekaviṁśavatīm
एकविंशवत्यौ ekaviṁśavatyau
एकविंशवतीः ekaviṁśavatīḥ
Instrumental एकविंशवत्या ekaviṁśavatyā
एकविंशवतीभ्याम् ekaviṁśavatībhyām
एकविंशवतीभिः ekaviṁśavatībhiḥ
Dative एकविंशवत्यै ekaviṁśavatyai
एकविंशवतीभ्याम् ekaviṁśavatībhyām
एकविंशवतीभ्यः ekaviṁśavatībhyaḥ
Ablative एकविंशवत्याः ekaviṁśavatyāḥ
एकविंशवतीभ्याम् ekaviṁśavatībhyām
एकविंशवतीभ्यः ekaviṁśavatībhyaḥ
Genitive एकविंशवत्याः ekaviṁśavatyāḥ
एकविंशवत्योः ekaviṁśavatyoḥ
एकविंशवतीनाम् ekaviṁśavatīnām
Locative एकविंशवत्याम् ekaviṁśavatyām
एकविंशवत्योः ekaviṁśavatyoḥ
एकविंशवतीषु ekaviṁśavatīṣu