Singular | Dual | Plural | |
Nominativo |
एकविभक्ति
ekavibhakti |
एकविभक्तिनी
ekavibhaktinī |
एकविभक्तीनि
ekavibhaktīni |
Vocativo |
एकविभक्ते
ekavibhakte एकविभक्ति ekavibhakti |
एकविभक्तिनी
ekavibhaktinī |
एकविभक्तीनि
ekavibhaktīni |
Acusativo |
एकविभक्ति
ekavibhakti |
एकविभक्तिनी
ekavibhaktinī |
एकविभक्तीनि
ekavibhaktīni |
Instrumental |
एकविभक्तिना
ekavibhaktinā |
एकविभक्तिभ्याम्
ekavibhaktibhyām |
एकविभक्तिभिः
ekavibhaktibhiḥ |
Dativo |
एकविभक्तिने
ekavibhaktine |
एकविभक्तिभ्याम्
ekavibhaktibhyām |
एकविभक्तिभ्यः
ekavibhaktibhyaḥ |
Ablativo |
एकविभक्तिनः
ekavibhaktinaḥ |
एकविभक्तिभ्याम्
ekavibhaktibhyām |
एकविभक्तिभ्यः
ekavibhaktibhyaḥ |
Genitivo |
एकविभक्तिनः
ekavibhaktinaḥ |
एकविभक्तिनोः
ekavibhaktinoḥ |
एकविभक्तीनाम्
ekavibhaktīnām |
Locativo |
एकविभक्तिनि
ekavibhaktini |
एकविभक्तिनोः
ekavibhaktinoḥ |
एकविभक्तिषु
ekavibhaktiṣu |