| Singular | Dual | Plural |
Nominativo |
एकवृक्षीया
ekavṛkṣīyā
|
एकवृक्षीये
ekavṛkṣīye
|
एकवृक्षीयाः
ekavṛkṣīyāḥ
|
Vocativo |
एकवृक्षीये
ekavṛkṣīye
|
एकवृक्षीये
ekavṛkṣīye
|
एकवृक्षीयाः
ekavṛkṣīyāḥ
|
Acusativo |
एकवृक्षीयाम्
ekavṛkṣīyām
|
एकवृक्षीये
ekavṛkṣīye
|
एकवृक्षीयाः
ekavṛkṣīyāḥ
|
Instrumental |
एकवृक्षीयया
ekavṛkṣīyayā
|
एकवृक्षीयाभ्याम्
ekavṛkṣīyābhyām
|
एकवृक्षीयाभिः
ekavṛkṣīyābhiḥ
|
Dativo |
एकवृक्षीयायै
ekavṛkṣīyāyai
|
एकवृक्षीयाभ्याम्
ekavṛkṣīyābhyām
|
एकवृक्षीयाभ्यः
ekavṛkṣīyābhyaḥ
|
Ablativo |
एकवृक्षीयायाः
ekavṛkṣīyāyāḥ
|
एकवृक्षीयाभ्याम्
ekavṛkṣīyābhyām
|
एकवृक्षीयाभ्यः
ekavṛkṣīyābhyaḥ
|
Genitivo |
एकवृक्षीयायाः
ekavṛkṣīyāyāḥ
|
एकवृक्षीययोः
ekavṛkṣīyayoḥ
|
एकवृक्षीयाणाम्
ekavṛkṣīyāṇām
|
Locativo |
एकवृक्षीयायाम्
ekavṛkṣīyāyām
|
एकवृक्षीययोः
ekavṛkṣīyayoḥ
|
एकवृक्षीयासु
ekavṛkṣīyāsu
|