Singular | Dual | Plural | |
Nominativo |
एकवृषः
ekavṛṣaḥ |
एकवृषौ
ekavṛṣau |
एकवृषाः
ekavṛṣāḥ |
Vocativo |
एकवृष
ekavṛṣa |
एकवृषौ
ekavṛṣau |
एकवृषाः
ekavṛṣāḥ |
Acusativo |
एकवृषम्
ekavṛṣam |
एकवृषौ
ekavṛṣau |
एकवृषान्
ekavṛṣān |
Instrumental |
एकवृषेण
ekavṛṣeṇa |
एकवृषाभ्याम्
ekavṛṣābhyām |
एकवृषैः
ekavṛṣaiḥ |
Dativo |
एकवृषाय
ekavṛṣāya |
एकवृषाभ्याम्
ekavṛṣābhyām |
एकवृषेभ्यः
ekavṛṣebhyaḥ |
Ablativo |
एकवृषात्
ekavṛṣāt |
एकवृषाभ्याम्
ekavṛṣābhyām |
एकवृषेभ्यः
ekavṛṣebhyaḥ |
Genitivo |
एकवृषस्य
ekavṛṣasya |
एकवृषयोः
ekavṛṣayoḥ |
एकवृषाणाम्
ekavṛṣāṇām |
Locativo |
एकवृषे
ekavṛṣe |
एकवृषयोः
ekavṛṣayoḥ |
एकवृषेषु
ekavṛṣeṣu |