| Singular | Dual | Plural |
Nominativo |
एकव्यावहारिकः
ekavyāvahārikaḥ
|
एकव्यावहारिकौ
ekavyāvahārikau
|
एकव्यावहारिकाः
ekavyāvahārikāḥ
|
Vocativo |
एकव्यावहारिक
ekavyāvahārika
|
एकव्यावहारिकौ
ekavyāvahārikau
|
एकव्यावहारिकाः
ekavyāvahārikāḥ
|
Acusativo |
एकव्यावहारिकम्
ekavyāvahārikam
|
एकव्यावहारिकौ
ekavyāvahārikau
|
एकव्यावहारिकान्
ekavyāvahārikān
|
Instrumental |
एकव्यावहारिकेण
ekavyāvahārikeṇa
|
एकव्यावहारिकाभ्याम्
ekavyāvahārikābhyām
|
एकव्यावहारिकैः
ekavyāvahārikaiḥ
|
Dativo |
एकव्यावहारिकाय
ekavyāvahārikāya
|
एकव्यावहारिकाभ्याम्
ekavyāvahārikābhyām
|
एकव्यावहारिकेभ्यः
ekavyāvahārikebhyaḥ
|
Ablativo |
एकव्यावहारिकात्
ekavyāvahārikāt
|
एकव्यावहारिकाभ्याम्
ekavyāvahārikābhyām
|
एकव्यावहारिकेभ्यः
ekavyāvahārikebhyaḥ
|
Genitivo |
एकव्यावहारिकस्य
ekavyāvahārikasya
|
एकव्यावहारिकयोः
ekavyāvahārikayoḥ
|
एकव्यावहारिकाणाम्
ekavyāvahārikāṇām
|
Locativo |
एकव्यावहारिके
ekavyāvahārike
|
एकव्यावहारिकयोः
ekavyāvahārikayoḥ
|
एकव्यावहारिकेषु
ekavyāvahārikeṣu
|