| Singular | Dual | Plural |
Nominativo |
एकशतविधम्
ekaśatavidham
|
एकशतविधे
ekaśatavidhe
|
एकशतविधानि
ekaśatavidhāni
|
Vocativo |
एकशतविध
ekaśatavidha
|
एकशतविधे
ekaśatavidhe
|
एकशतविधानि
ekaśatavidhāni
|
Acusativo |
एकशतविधम्
ekaśatavidham
|
एकशतविधे
ekaśatavidhe
|
एकशतविधानि
ekaśatavidhāni
|
Instrumental |
एकशतविधेन
ekaśatavidhena
|
एकशतविधाभ्याम्
ekaśatavidhābhyām
|
एकशतविधैः
ekaśatavidhaiḥ
|
Dativo |
एकशतविधाय
ekaśatavidhāya
|
एकशतविधाभ्याम्
ekaśatavidhābhyām
|
एकशतविधेभ्यः
ekaśatavidhebhyaḥ
|
Ablativo |
एकशतविधात्
ekaśatavidhāt
|
एकशतविधाभ्याम्
ekaśatavidhābhyām
|
एकशतविधेभ्यः
ekaśatavidhebhyaḥ
|
Genitivo |
एकशतविधस्य
ekaśatavidhasya
|
एकशतविधयोः
ekaśatavidhayoḥ
|
एकशतविधानाम्
ekaśatavidhānām
|
Locativo |
एकशतविधे
ekaśatavidhe
|
एकशतविधयोः
ekaśatavidhayoḥ
|
एकशतविधेषु
ekaśatavidheṣu
|