Singular | Dual | Plural | |
Nominativo |
एकशाखम्
ekaśākham |
एकशाखे
ekaśākhe |
एकशाखानि
ekaśākhāni |
Vocativo |
एकशाख
ekaśākha |
एकशाखे
ekaśākhe |
एकशाखानि
ekaśākhāni |
Acusativo |
एकशाखम्
ekaśākham |
एकशाखे
ekaśākhe |
एकशाखानि
ekaśākhāni |
Instrumental |
एकशाखेन
ekaśākhena |
एकशाखाभ्याम्
ekaśākhābhyām |
एकशाखैः
ekaśākhaiḥ |
Dativo |
एकशाखाय
ekaśākhāya |
एकशाखाभ्याम्
ekaśākhābhyām |
एकशाखेभ्यः
ekaśākhebhyaḥ |
Ablativo |
एकशाखात्
ekaśākhāt |
एकशाखाभ्याम्
ekaśākhābhyām |
एकशाखेभ्यः
ekaśākhebhyaḥ |
Genitivo |
एकशाखस्य
ekaśākhasya |
एकशाखयोः
ekaśākhayoḥ |
एकशाखानाम्
ekaśākhānām |
Locativo |
एकशाखे
ekaśākhe |
एकशाखयोः
ekaśākhayoḥ |
एकशाखेषु
ekaśākheṣu |