Singular | Dual | Plural | |
Nominativo |
एकषष्टः
ekaṣaṣṭaḥ |
एकषष्टौ
ekaṣaṣṭau |
एकषष्टाः
ekaṣaṣṭāḥ |
Vocativo |
एकषष्ट
ekaṣaṣṭa |
एकषष्टौ
ekaṣaṣṭau |
एकषष्टाः
ekaṣaṣṭāḥ |
Acusativo |
एकषष्टम्
ekaṣaṣṭam |
एकषष्टौ
ekaṣaṣṭau |
एकषष्टान्
ekaṣaṣṭān |
Instrumental |
एकषष्टेन
ekaṣaṣṭena |
एकषष्टाभ्याम्
ekaṣaṣṭābhyām |
एकषष्टैः
ekaṣaṣṭaiḥ |
Dativo |
एकषष्टाय
ekaṣaṣṭāya |
एकषष्टाभ्याम्
ekaṣaṣṭābhyām |
एकषष्टेभ्यः
ekaṣaṣṭebhyaḥ |
Ablativo |
एकषष्टात्
ekaṣaṣṭāt |
एकषष्टाभ्याम्
ekaṣaṣṭābhyām |
एकषष्टेभ्यः
ekaṣaṣṭebhyaḥ |
Genitivo |
एकषष्टस्य
ekaṣaṣṭasya |
एकषष्टयोः
ekaṣaṣṭayoḥ |
एकषष्टानाम्
ekaṣaṣṭānām |
Locativo |
एकषष्टे
ekaṣaṣṭe |
एकषष्टयोः
ekaṣaṣṭayoḥ |
एकषष्टेषु
ekaṣaṣṭeṣu |