| Singular | Dual | Plural |
Nominativo |
एकसार्थप्रयातम्
ekasārthaprayātam
|
एकसार्थप्रयाते
ekasārthaprayāte
|
एकसार्थप्रयातानि
ekasārthaprayātāni
|
Vocativo |
एकसार्थप्रयात
ekasārthaprayāta
|
एकसार्थप्रयाते
ekasārthaprayāte
|
एकसार्थप्रयातानि
ekasārthaprayātāni
|
Acusativo |
एकसार्थप्रयातम्
ekasārthaprayātam
|
एकसार्थप्रयाते
ekasārthaprayāte
|
एकसार्थप्रयातानि
ekasārthaprayātāni
|
Instrumental |
एकसार्थप्रयातेन
ekasārthaprayātena
|
एकसार्थप्रयाताभ्याम्
ekasārthaprayātābhyām
|
एकसार्थप्रयातैः
ekasārthaprayātaiḥ
|
Dativo |
एकसार्थप्रयाताय
ekasārthaprayātāya
|
एकसार्थप्रयाताभ्याम्
ekasārthaprayātābhyām
|
एकसार्थप्रयातेभ्यः
ekasārthaprayātebhyaḥ
|
Ablativo |
एकसार्थप्रयातात्
ekasārthaprayātāt
|
एकसार्थप्रयाताभ्याम्
ekasārthaprayātābhyām
|
एकसार्थप्रयातेभ्यः
ekasārthaprayātebhyaḥ
|
Genitivo |
एकसार्थप्रयातस्य
ekasārthaprayātasya
|
एकसार्थप्रयातयोः
ekasārthaprayātayoḥ
|
एकसार्थप्रयातानाम्
ekasārthaprayātānām
|
Locativo |
एकसार्थप्रयाते
ekasārthaprayāte
|
एकसार्थप्रयातयोः
ekasārthaprayātayoḥ
|
एकसार्थप्रयातेषु
ekasārthaprayāteṣu
|