Singular | Dual | Plural | |
Nominativo |
एकसृकः
ekasṛkaḥ |
एकसृकौ
ekasṛkau |
एकसृकाः
ekasṛkāḥ |
Vocativo |
एकसृक
ekasṛka |
एकसृकौ
ekasṛkau |
एकसृकाः
ekasṛkāḥ |
Acusativo |
एकसृकम्
ekasṛkam |
एकसृकौ
ekasṛkau |
एकसृकान्
ekasṛkān |
Instrumental |
एकसृकेण
ekasṛkeṇa |
एकसृकाभ्याम्
ekasṛkābhyām |
एकसृकैः
ekasṛkaiḥ |
Dativo |
एकसृकाय
ekasṛkāya |
एकसृकाभ्याम्
ekasṛkābhyām |
एकसृकेभ्यः
ekasṛkebhyaḥ |
Ablativo |
एकसृकात्
ekasṛkāt |
एकसृकाभ्याम्
ekasṛkābhyām |
एकसृकेभ्यः
ekasṛkebhyaḥ |
Genitivo |
एकसृकस्य
ekasṛkasya |
एकसृकयोः
ekasṛkayoḥ |
एकसृकाणाम्
ekasṛkāṇām |
Locativo |
एकसृके
ekasṛke |
एकसृकयोः
ekasṛkayoḥ |
एकसृकेषु
ekasṛkeṣu |