| Singular | Dual | Plural |
Nominativo |
एकाक्षरा
ekākṣarā
|
एकाक्षरे
ekākṣare
|
एकाक्षराः
ekākṣarāḥ
|
Vocativo |
एकाक्षरे
ekākṣare
|
एकाक्षरे
ekākṣare
|
एकाक्षराः
ekākṣarāḥ
|
Acusativo |
एकाक्षराम्
ekākṣarām
|
एकाक्षरे
ekākṣare
|
एकाक्षराः
ekākṣarāḥ
|
Instrumental |
एकाक्षरया
ekākṣarayā
|
एकाक्षराभ्याम्
ekākṣarābhyām
|
एकाक्षराभिः
ekākṣarābhiḥ
|
Dativo |
एकाक्षरायै
ekākṣarāyai
|
एकाक्षराभ्याम्
ekākṣarābhyām
|
एकाक्षराभ्यः
ekākṣarābhyaḥ
|
Ablativo |
एकाक्षरायाः
ekākṣarāyāḥ
|
एकाक्षराभ्याम्
ekākṣarābhyām
|
एकाक्षराभ्यः
ekākṣarābhyaḥ
|
Genitivo |
एकाक्षरायाः
ekākṣarāyāḥ
|
एकाक्षरयोः
ekākṣarayoḥ
|
एकाक्षराणाम्
ekākṣarāṇām
|
Locativo |
एकाक्षरायाम्
ekākṣarāyām
|
एकाक्षरयोः
ekākṣarayoḥ
|
एकाक्षरासु
ekākṣarāsu
|