Singular | Dual | Plural | |
Nominativo |
एणिका
eṇikā |
एणिके
eṇike |
एणिकाः
eṇikāḥ |
Vocativo |
एणिके
eṇike |
एणिके
eṇike |
एणिकाः
eṇikāḥ |
Acusativo |
एणिकाम्
eṇikām |
एणिके
eṇike |
एणिकाः
eṇikāḥ |
Instrumental |
एणिकया
eṇikayā |
एणिकाभ्याम्
eṇikābhyām |
एणिकाभिः
eṇikābhiḥ |
Dativo |
एणिकायै
eṇikāyai |
एणिकाभ्याम्
eṇikābhyām |
एणिकाभ्यः
eṇikābhyaḥ |
Ablativo |
एणिकायाः
eṇikāyāḥ |
एणिकाभ्याम्
eṇikābhyām |
एणिकाभ्यः
eṇikābhyaḥ |
Genitivo |
एणिकायाः
eṇikāyāḥ |
एणिकयोः
eṇikayoḥ |
एणिकानाम्
eṇikānām |
Locativo |
एणिकायाम्
eṇikāyām |
एणिकयोः
eṇikayoḥ |
एणिकासु
eṇikāsu |