| Singular | Dual | Plural |
Nominativo |
एणीनयनम्
eṇīnayanam
|
एणीनयने
eṇīnayane
|
एणीनयनानि
eṇīnayanāni
|
Vocativo |
एणीनयन
eṇīnayana
|
एणीनयने
eṇīnayane
|
एणीनयनानि
eṇīnayanāni
|
Acusativo |
एणीनयनम्
eṇīnayanam
|
एणीनयने
eṇīnayane
|
एणीनयनानि
eṇīnayanāni
|
Instrumental |
एणीनयनेन
eṇīnayanena
|
एणीनयनाभ्याम्
eṇīnayanābhyām
|
एणीनयनैः
eṇīnayanaiḥ
|
Dativo |
एणीनयनाय
eṇīnayanāya
|
एणीनयनाभ्याम्
eṇīnayanābhyām
|
एणीनयनेभ्यः
eṇīnayanebhyaḥ
|
Ablativo |
एणीनयनात्
eṇīnayanāt
|
एणीनयनाभ्याम्
eṇīnayanābhyām
|
एणीनयनेभ्यः
eṇīnayanebhyaḥ
|
Genitivo |
एणीनयनस्य
eṇīnayanasya
|
एणीनयनयोः
eṇīnayanayoḥ
|
एणीनयनानाम्
eṇīnayanānām
|
Locativo |
एणीनयने
eṇīnayane
|
एणीनयनयोः
eṇīnayanayoḥ
|
एणीनयनेषु
eṇīnayaneṣu
|