| Singular | Dual | Plural |
Nominativo |
एतदतिरिक्तम्
etadatiriktam
|
एतदतिरिक्ते
etadatirikte
|
एतदतिरिक्तानि
etadatiriktāni
|
Vocativo |
एतदतिरिक्त
etadatirikta
|
एतदतिरिक्ते
etadatirikte
|
एतदतिरिक्तानि
etadatiriktāni
|
Acusativo |
एतदतिरिक्तम्
etadatiriktam
|
एतदतिरिक्ते
etadatirikte
|
एतदतिरिक्तानि
etadatiriktāni
|
Instrumental |
एतदतिरिक्तेन
etadatiriktena
|
एतदतिरिक्ताभ्याम्
etadatiriktābhyām
|
एतदतिरिक्तैः
etadatiriktaiḥ
|
Dativo |
एतदतिरिक्ताय
etadatiriktāya
|
एतदतिरिक्ताभ्याम्
etadatiriktābhyām
|
एतदतिरिक्तेभ्यः
etadatiriktebhyaḥ
|
Ablativo |
एतदतिरिक्तात्
etadatiriktāt
|
एतदतिरिक्ताभ्याम्
etadatiriktābhyām
|
एतदतिरिक्तेभ्यः
etadatiriktebhyaḥ
|
Genitivo |
एतदतिरिक्तस्य
etadatiriktasya
|
एतदतिरिक्तयोः
etadatiriktayoḥ
|
एतदतिरिक्तानाम्
etadatiriktānām
|
Locativo |
एतदतिरिक्ते
etadatirikte
|
एतदतिरिक्तयोः
etadatiriktayoḥ
|
एतदतिरिक्तेषु
etadatirikteṣu
|