| Singular | Dual | Plural |
Nominativo |
एतत्प्रथमम्
etatprathamam
|
एतत्प्रथमे
etatprathame
|
एतत्प्रथमानि
etatprathamāni
|
Vocativo |
एतत्प्रथम
etatprathama
|
एतत्प्रथमे
etatprathame
|
एतत्प्रथमानि
etatprathamāni
|
Acusativo |
एतत्प्रथमम्
etatprathamam
|
एतत्प्रथमे
etatprathame
|
एतत्प्रथमानि
etatprathamāni
|
Instrumental |
एतत्प्रथमेन
etatprathamena
|
एतत्प्रथमाभ्याम्
etatprathamābhyām
|
एतत्प्रथमैः
etatprathamaiḥ
|
Dativo |
एतत्प्रथमाय
etatprathamāya
|
एतत्प्रथमाभ्याम्
etatprathamābhyām
|
एतत्प्रथमेभ्यः
etatprathamebhyaḥ
|
Ablativo |
एतत्प्रथमात्
etatprathamāt
|
एतत्प्रथमाभ्याम्
etatprathamābhyām
|
एतत्प्रथमेभ्यः
etatprathamebhyaḥ
|
Genitivo |
एतत्प्रथमस्य
etatprathamasya
|
एतत्प्रथमयोः
etatprathamayoḥ
|
एतत्प्रथमानाम्
etatprathamānām
|
Locativo |
एतत्प्रथमे
etatprathame
|
एतत्प्रथमयोः
etatprathamayoḥ
|
एतत्प्रथमेषु
etatprathameṣu
|