| Singular | Dual | Plural |
Nominativo |
ऐतिकायनीयः
aitikāyanīyaḥ
|
ऐतिकायनीयौ
aitikāyanīyau
|
ऐतिकायनीयाः
aitikāyanīyāḥ
|
Vocativo |
ऐतिकायनीय
aitikāyanīya
|
ऐतिकायनीयौ
aitikāyanīyau
|
ऐतिकायनीयाः
aitikāyanīyāḥ
|
Acusativo |
ऐतिकायनीयम्
aitikāyanīyam
|
ऐतिकायनीयौ
aitikāyanīyau
|
ऐतिकायनीयान्
aitikāyanīyān
|
Instrumental |
ऐतिकायनीयेन
aitikāyanīyena
|
ऐतिकायनीयाभ्याम्
aitikāyanīyābhyām
|
ऐतिकायनीयैः
aitikāyanīyaiḥ
|
Dativo |
ऐतिकायनीयाय
aitikāyanīyāya
|
ऐतिकायनीयाभ्याम्
aitikāyanīyābhyām
|
ऐतिकायनीयेभ्यः
aitikāyanīyebhyaḥ
|
Ablativo |
ऐतिकायनीयात्
aitikāyanīyāt
|
ऐतिकायनीयाभ्याम्
aitikāyanīyābhyām
|
ऐतिकायनीयेभ्यः
aitikāyanīyebhyaḥ
|
Genitivo |
ऐतिकायनीयस्य
aitikāyanīyasya
|
ऐतिकायनीययोः
aitikāyanīyayoḥ
|
ऐतिकायनीयानाम्
aitikāyanīyānām
|
Locativo |
ऐतिकायनीये
aitikāyanīye
|
ऐतिकायनीययोः
aitikāyanīyayoḥ
|
ऐतिकायनीयेषु
aitikāyanīyeṣu
|