| Singular | Dual | Plural |
Nominativo |
ऐन्द्रानैरृतः
aindrānairṛtaḥ
|
ऐन्द्रानैरृतौ
aindrānairṛtau
|
ऐन्द्रानैरृताः
aindrānairṛtāḥ
|
Vocativo |
ऐन्द्रानैरृत
aindrānairṛta
|
ऐन्द्रानैरृतौ
aindrānairṛtau
|
ऐन्द्रानैरृताः
aindrānairṛtāḥ
|
Acusativo |
ऐन्द्रानैरृतम्
aindrānairṛtam
|
ऐन्द्रानैरृतौ
aindrānairṛtau
|
ऐन्द्रानैरृतान्
aindrānairṛtān
|
Instrumental |
ऐन्द्रानैरृतेन
aindrānairṛtena
|
ऐन्द्रानैरृताभ्याम्
aindrānairṛtābhyām
|
ऐन्द्रानैरृतैः
aindrānairṛtaiḥ
|
Dativo |
ऐन्द्रानैरृताय
aindrānairṛtāya
|
ऐन्द्रानैरृताभ्याम्
aindrānairṛtābhyām
|
ऐन्द्रानैरृतेभ्यः
aindrānairṛtebhyaḥ
|
Ablativo |
ऐन्द्रानैरृतात्
aindrānairṛtāt
|
ऐन्द्रानैरृताभ्याम्
aindrānairṛtābhyām
|
ऐन्द्रानैरृतेभ्यः
aindrānairṛtebhyaḥ
|
Genitivo |
ऐन्द्रानैरृतस्य
aindrānairṛtasya
|
ऐन्द्रानैरृतयोः
aindrānairṛtayoḥ
|
ऐन्द्रानैरृतानाम्
aindrānairṛtānām
|
Locativo |
ऐन्द्रानैरृते
aindrānairṛte
|
ऐन्द्रानैरृतयोः
aindrānairṛtayoḥ
|
ऐन्द्रानैरृतेषु
aindrānairṛteṣu
|