| Singular | Dual | Plural |
Nominativo |
ऐन्द्रामारुतः
aindrāmārutaḥ
|
ऐन्द्रामारुतौ
aindrāmārutau
|
ऐन्द्रामारुताः
aindrāmārutāḥ
|
Vocativo |
ऐन्द्रामारुत
aindrāmāruta
|
ऐन्द्रामारुतौ
aindrāmārutau
|
ऐन्द्रामारुताः
aindrāmārutāḥ
|
Acusativo |
ऐन्द्रामारुतम्
aindrāmārutam
|
ऐन्द्रामारुतौ
aindrāmārutau
|
ऐन्द्रामारुतान्
aindrāmārutān
|
Instrumental |
ऐन्द्रामारुतेन
aindrāmārutena
|
ऐन्द्रामारुताभ्याम्
aindrāmārutābhyām
|
ऐन्द्रामारुतैः
aindrāmārutaiḥ
|
Dativo |
ऐन्द्रामारुताय
aindrāmārutāya
|
ऐन्द्रामारुताभ्याम्
aindrāmārutābhyām
|
ऐन्द्रामारुतेभ्यः
aindrāmārutebhyaḥ
|
Ablativo |
ऐन्द्रामारुतात्
aindrāmārutāt
|
ऐन्द्रामारुताभ्याम्
aindrāmārutābhyām
|
ऐन्द्रामारुतेभ्यः
aindrāmārutebhyaḥ
|
Genitivo |
ऐन्द्रामारुतस्य
aindrāmārutasya
|
ऐन्द्रामारुतयोः
aindrāmārutayoḥ
|
ऐन्द्रामारुतानाम्
aindrāmārutānām
|
Locativo |
ऐन्द्रामारुते
aindrāmārute
|
ऐन्द्रामारुतयोः
aindrāmārutayoḥ
|
ऐन्द्रामारुतेषु
aindrāmāruteṣu
|