Herramientas de sánscrito

Declinación del sánscrito


Declinación de ऐन्द्रार्भव aindrārbhava, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ऐन्द्रार्भवम् aindrārbhavam
ऐन्द्रार्भवे aindrārbhave
ऐन्द्रार्भवाणि aindrārbhavāṇi
Vocativo ऐन्द्रार्भव aindrārbhava
ऐन्द्रार्भवे aindrārbhave
ऐन्द्रार्भवाणि aindrārbhavāṇi
Acusativo ऐन्द्रार्भवम् aindrārbhavam
ऐन्द्रार्भवे aindrārbhave
ऐन्द्रार्भवाणि aindrārbhavāṇi
Instrumental ऐन्द्रार्भवेण aindrārbhaveṇa
ऐन्द्रार्भवाभ्याम् aindrārbhavābhyām
ऐन्द्रार्भवैः aindrārbhavaiḥ
Dativo ऐन्द्रार्भवाय aindrārbhavāya
ऐन्द्रार्भवाभ्याम् aindrārbhavābhyām
ऐन्द्रार्भवेभ्यः aindrārbhavebhyaḥ
Ablativo ऐन्द्रार्भवात् aindrārbhavāt
ऐन्द्रार्भवाभ्याम् aindrārbhavābhyām
ऐन्द्रार्भवेभ्यः aindrārbhavebhyaḥ
Genitivo ऐन्द्रार्भवस्य aindrārbhavasya
ऐन्द्रार्भवयोः aindrārbhavayoḥ
ऐन्द्रार्भवाणाम् aindrārbhavāṇām
Locativo ऐन्द्रार्भवे aindrārbhave
ऐन्द्रार्भवयोः aindrārbhavayoḥ
ऐन्द्रार्भवेषु aindrārbhaveṣu