| Singular | Dual | Plural |
Nominativo |
ऐन्धायनः
aindhāyanaḥ
|
ऐन्धायनौ
aindhāyanau
|
ऐन्धायनाः
aindhāyanāḥ
|
Vocativo |
ऐन्धायन
aindhāyana
|
ऐन्धायनौ
aindhāyanau
|
ऐन्धायनाः
aindhāyanāḥ
|
Acusativo |
ऐन्धायनम्
aindhāyanam
|
ऐन्धायनौ
aindhāyanau
|
ऐन्धायनान्
aindhāyanān
|
Instrumental |
ऐन्धायनेन
aindhāyanena
|
ऐन्धायनाभ्याम्
aindhāyanābhyām
|
ऐन्धायनैः
aindhāyanaiḥ
|
Dativo |
ऐन्धायनाय
aindhāyanāya
|
ऐन्धायनाभ्याम्
aindhāyanābhyām
|
ऐन्धायनेभ्यः
aindhāyanebhyaḥ
|
Ablativo |
ऐन्धायनात्
aindhāyanāt
|
ऐन्धायनाभ्याम्
aindhāyanābhyām
|
ऐन्धायनेभ्यः
aindhāyanebhyaḥ
|
Genitivo |
ऐन्धायनस्य
aindhāyanasya
|
ऐन्धायनयोः
aindhāyanayoḥ
|
ऐन्धायनानाम्
aindhāyanānām
|
Locativo |
ऐन्धायने
aindhāyane
|
ऐन्धायनयोः
aindhāyanayoḥ
|
ऐन्धायनेषु
aindhāyaneṣu
|