Singular | Dual | Plural | |
Nominativo |
अकृशकीर्ति
akṛśakīrti |
अकृशकीर्तिनी
akṛśakīrtinī |
अकृशकीर्तीनि
akṛśakīrtīni |
Vocativo |
अकृशकीर्ते
akṛśakīrte अकृशकीर्ति akṛśakīrti |
अकृशकीर्तिनी
akṛśakīrtinī |
अकृशकीर्तीनि
akṛśakīrtīni |
Acusativo |
अकृशकीर्ति
akṛśakīrti |
अकृशकीर्तिनी
akṛśakīrtinī |
अकृशकीर्तीनि
akṛśakīrtīni |
Instrumental |
अकृशकीर्तिना
akṛśakīrtinā |
अकृशकीर्तिभ्याम्
akṛśakīrtibhyām |
अकृशकीर्तिभिः
akṛśakīrtibhiḥ |
Dativo |
अकृशकीर्तिने
akṛśakīrtine |
अकृशकीर्तिभ्याम्
akṛśakīrtibhyām |
अकृशकीर्तिभ्यः
akṛśakīrtibhyaḥ |
Ablativo |
अकृशकीर्तिनः
akṛśakīrtinaḥ |
अकृशकीर्तिभ्याम्
akṛśakīrtibhyām |
अकृशकीर्तिभ्यः
akṛśakīrtibhyaḥ |
Genitivo |
अकृशकीर्तिनः
akṛśakīrtinaḥ |
अकृशकीर्तिनोः
akṛśakīrtinoḥ |
अकृशकीर्तीनाम्
akṛśakīrtīnām |
Locativo |
अकृशकीर्तिनि
akṛśakīrtini |
अकृशकीर्तिनोः
akṛśakīrtinoḥ |
अकृशकीर्तिषु
akṛśakīrtiṣu |