| Singular | Dual | Plural |
Nominativo |
अकृषीवला
akṛṣīvalā
|
अकृषीवले
akṛṣīvale
|
अकृषीवलाः
akṛṣīvalāḥ
|
Vocativo |
अकृषीवले
akṛṣīvale
|
अकृषीवले
akṛṣīvale
|
अकृषीवलाः
akṛṣīvalāḥ
|
Acusativo |
अकृषीवलाम्
akṛṣīvalām
|
अकृषीवले
akṛṣīvale
|
अकृषीवलाः
akṛṣīvalāḥ
|
Instrumental |
अकृषीवलया
akṛṣīvalayā
|
अकृषीवलाभ्याम्
akṛṣīvalābhyām
|
अकृषीवलाभिः
akṛṣīvalābhiḥ
|
Dativo |
अकृषीवलायै
akṛṣīvalāyai
|
अकृषीवलाभ्याम्
akṛṣīvalābhyām
|
अकृषीवलाभ्यः
akṛṣīvalābhyaḥ
|
Ablativo |
अकृषीवलायाः
akṛṣīvalāyāḥ
|
अकृषीवलाभ्याम्
akṛṣīvalābhyām
|
अकृषीवलाभ्यः
akṛṣīvalābhyaḥ
|
Genitivo |
अकृषीवलायाः
akṛṣīvalāyāḥ
|
अकृषीवलयोः
akṛṣīvalayoḥ
|
अकृषीवलानाम्
akṛṣīvalānām
|
Locativo |
अकृषीवलायाम्
akṛṣīvalāyām
|
अकृषीवलयोः
akṛṣīvalayoḥ
|
अकृषीवलासु
akṛṣīvalāsu
|