| Singular | Dual | Plural |
Nominativo |
अकृष्णकर्मा
akṛṣṇakarmā
|
अकृष्णकर्मे
akṛṣṇakarme
|
अकृष्णकर्माः
akṛṣṇakarmāḥ
|
Vocativo |
अकृष्णकर्मे
akṛṣṇakarme
|
अकृष्णकर्मे
akṛṣṇakarme
|
अकृष्णकर्माः
akṛṣṇakarmāḥ
|
Acusativo |
अकृष्णकर्माम्
akṛṣṇakarmām
|
अकृष्णकर्मे
akṛṣṇakarme
|
अकृष्णकर्माः
akṛṣṇakarmāḥ
|
Instrumental |
अकृष्णकर्मया
akṛṣṇakarmayā
|
अकृष्णकर्माभ्याम्
akṛṣṇakarmābhyām
|
अकृष्णकर्माभिः
akṛṣṇakarmābhiḥ
|
Dativo |
अकृष्णकर्मायै
akṛṣṇakarmāyai
|
अकृष्णकर्माभ्याम्
akṛṣṇakarmābhyām
|
अकृष्णकर्माभ्यः
akṛṣṇakarmābhyaḥ
|
Ablativo |
अकृष्णकर्मायाः
akṛṣṇakarmāyāḥ
|
अकृष्णकर्माभ्याम्
akṛṣṇakarmābhyām
|
अकृष्णकर्माभ्यः
akṛṣṇakarmābhyaḥ
|
Genitivo |
अकृष्णकर्मायाः
akṛṣṇakarmāyāḥ
|
अकृष्णकर्मयोः
akṛṣṇakarmayoḥ
|
अकृष्णकर्माणाम्
akṛṣṇakarmāṇām
|
Locativo |
अकृष्णकर्मायाम्
akṛṣṇakarmāyām
|
अकृष्णकर्मयोः
akṛṣṇakarmayoḥ
|
अकृष्णकर्मासु
akṛṣṇakarmāsu
|