Singular | Dual | Plural | |
Nominativo |
करकाम्भाः
karakāmbhāḥ |
करकाम्भसौ
karakāmbhasau |
करकाम्भसः
karakāmbhasaḥ |
Vocativo |
करकाम्भः
karakāmbhaḥ |
करकाम्भसौ
karakāmbhasau |
करकाम्भसः
karakāmbhasaḥ |
Acusativo |
करकाम्भसम्
karakāmbhasam |
करकाम्भसौ
karakāmbhasau |
करकाम्भसः
karakāmbhasaḥ |
Instrumental |
करकाम्भसा
karakāmbhasā |
करकाम्भोभ्याम्
karakāmbhobhyām |
करकाम्भोभिः
karakāmbhobhiḥ |
Dativo |
करकाम्भसे
karakāmbhase |
करकाम्भोभ्याम्
karakāmbhobhyām |
करकाम्भोभ्यः
karakāmbhobhyaḥ |
Ablativo |
करकाम्भसः
karakāmbhasaḥ |
करकाम्भोभ्याम्
karakāmbhobhyām |
करकाम्भोभ्यः
karakāmbhobhyaḥ |
Genitivo |
करकाम्भसः
karakāmbhasaḥ |
करकाम्भसोः
karakāmbhasoḥ |
करकाम्भसाम्
karakāmbhasām |
Locativo |
करकाम्भसि
karakāmbhasi |
करकाम्भसोः
karakāmbhasoḥ |
करकाम्भःसु
karakāmbhaḥsu करकाम्भस्सु karakāmbhassu |