| Singular | Dual | Plural |
Nominativo |
करणवती
karaṇavatī
|
करणवत्यौ
karaṇavatyau
|
करणवत्यः
karaṇavatyaḥ
|
Vocativo |
करणवति
karaṇavati
|
करणवत्यौ
karaṇavatyau
|
करणवत्यः
karaṇavatyaḥ
|
Acusativo |
करणवतीम्
karaṇavatīm
|
करणवत्यौ
karaṇavatyau
|
करणवतीः
karaṇavatīḥ
|
Instrumental |
करणवत्या
karaṇavatyā
|
करणवतीभ्याम्
karaṇavatībhyām
|
करणवतीभिः
karaṇavatībhiḥ
|
Dativo |
करणवत्यै
karaṇavatyai
|
करणवतीभ्याम्
karaṇavatībhyām
|
करणवतीभ्यः
karaṇavatībhyaḥ
|
Ablativo |
करणवत्याः
karaṇavatyāḥ
|
करणवतीभ्याम्
karaṇavatībhyām
|
करणवतीभ्यः
karaṇavatībhyaḥ
|
Genitivo |
करणवत्याः
karaṇavatyāḥ
|
करणवत्योः
karaṇavatyoḥ
|
करणवतीनाम्
karaṇavatīnām
|
Locativo |
करणवत्याम्
karaṇavatyām
|
करणवत्योः
karaṇavatyoḥ
|
करणवतीषु
karaṇavatīṣu
|