| Singular | Dual | Plural |
Nominative |
करणवती
karaṇavatī
|
करणवत्यौ
karaṇavatyau
|
करणवत्यः
karaṇavatyaḥ
|
Vocative |
करणवति
karaṇavati
|
करणवत्यौ
karaṇavatyau
|
करणवत्यः
karaṇavatyaḥ
|
Accusative |
करणवतीम्
karaṇavatīm
|
करणवत्यौ
karaṇavatyau
|
करणवतीः
karaṇavatīḥ
|
Instrumental |
करणवत्या
karaṇavatyā
|
करणवतीभ्याम्
karaṇavatībhyām
|
करणवतीभिः
karaṇavatībhiḥ
|
Dative |
करणवत्यै
karaṇavatyai
|
करणवतीभ्याम्
karaṇavatībhyām
|
करणवतीभ्यः
karaṇavatībhyaḥ
|
Ablative |
करणवत्याः
karaṇavatyāḥ
|
करणवतीभ्याम्
karaṇavatībhyām
|
करणवतीभ्यः
karaṇavatībhyaḥ
|
Genitive |
करणवत्याः
karaṇavatyāḥ
|
करणवत्योः
karaṇavatyoḥ
|
करणवतीनाम्
karaṇavatīnām
|
Locative |
करणवत्याम्
karaṇavatyām
|
करणवत्योः
karaṇavatyoḥ
|
करणवतीषु
karaṇavatīṣu
|