Sanskrit tools

Sanskrit declension


Declension of करणवती karaṇavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative करणवती karaṇavatī
करणवत्यौ karaṇavatyau
करणवत्यः karaṇavatyaḥ
Vocative करणवति karaṇavati
करणवत्यौ karaṇavatyau
करणवत्यः karaṇavatyaḥ
Accusative करणवतीम् karaṇavatīm
करणवत्यौ karaṇavatyau
करणवतीः karaṇavatīḥ
Instrumental करणवत्या karaṇavatyā
करणवतीभ्याम् karaṇavatībhyām
करणवतीभिः karaṇavatībhiḥ
Dative करणवत्यै karaṇavatyai
करणवतीभ्याम् karaṇavatībhyām
करणवतीभ्यः karaṇavatībhyaḥ
Ablative करणवत्याः karaṇavatyāḥ
करणवतीभ्याम् karaṇavatībhyām
करणवतीभ्यः karaṇavatībhyaḥ
Genitive करणवत्याः karaṇavatyāḥ
करणवत्योः karaṇavatyoḥ
करणवतीनाम् karaṇavatīnām
Locative करणवत्याम् karaṇavatyām
करणवत्योः karaṇavatyoḥ
करणवतीषु karaṇavatīṣu