Singular | Dual | Plural | |
Nominativo |
करेणुः
kareṇuḥ |
करेणू
kareṇū |
करेणवः
kareṇavaḥ |
Vocativo |
करेणो
kareṇo |
करेणू
kareṇū |
करेणवः
kareṇavaḥ |
Acusativo |
करेणुम्
kareṇum |
करेणू
kareṇū |
करेणूः
kareṇūḥ |
Instrumental |
करेण्वा
kareṇvā |
करेणुभ्याम्
kareṇubhyām |
करेणुभिः
kareṇubhiḥ |
Dativo |
करेणवे
kareṇave करेण्वै kareṇvai |
करेणुभ्याम्
kareṇubhyām |
करेणुभ्यः
kareṇubhyaḥ |
Ablativo |
करेणोः
kareṇoḥ करेण्वाः kareṇvāḥ |
करेणुभ्याम्
kareṇubhyām |
करेणुभ्यः
kareṇubhyaḥ |
Genitivo |
करेणोः
kareṇoḥ करेण्वाः kareṇvāḥ |
करेण्वोः
kareṇvoḥ |
करेणूनाम्
kareṇūnām |
Locativo |
करेणौ
kareṇau करेण्वाम् kareṇvām |
करेण्वोः
kareṇvoḥ |
करेणुषु
kareṇuṣu |