| Singular | Dual | Plural |
Nominativo |
करेणुपालः
kareṇupālaḥ
|
करेणुपालौ
kareṇupālau
|
करेणुपालाः
kareṇupālāḥ
|
Vocativo |
करेणुपाल
kareṇupāla
|
करेणुपालौ
kareṇupālau
|
करेणुपालाः
kareṇupālāḥ
|
Acusativo |
करेणुपालम्
kareṇupālam
|
करेणुपालौ
kareṇupālau
|
करेणुपालान्
kareṇupālān
|
Instrumental |
करेणुपालेन
kareṇupālena
|
करेणुपालाभ्याम्
kareṇupālābhyām
|
करेणुपालैः
kareṇupālaiḥ
|
Dativo |
करेणुपालाय
kareṇupālāya
|
करेणुपालाभ्याम्
kareṇupālābhyām
|
करेणुपालेभ्यः
kareṇupālebhyaḥ
|
Ablativo |
करेणुपालात्
kareṇupālāt
|
करेणुपालाभ्याम्
kareṇupālābhyām
|
करेणुपालेभ्यः
kareṇupālebhyaḥ
|
Genitivo |
करेणुपालस्य
kareṇupālasya
|
करेणुपालयोः
kareṇupālayoḥ
|
करेणुपालानाम्
kareṇupālānām
|
Locativo |
करेणुपाले
kareṇupāle
|
करेणुपालयोः
kareṇupālayoḥ
|
करेणुपालेषु
kareṇupāleṣu
|