| Singular | Dual | Plural |
Nominativo |
करेणुवर्यः
kareṇuvaryaḥ
|
करेणुवर्यौ
kareṇuvaryau
|
करेणुवर्याः
kareṇuvaryāḥ
|
Vocativo |
करेणुवर्य
kareṇuvarya
|
करेणुवर्यौ
kareṇuvaryau
|
करेणुवर्याः
kareṇuvaryāḥ
|
Acusativo |
करेणुवर्यम्
kareṇuvaryam
|
करेणुवर्यौ
kareṇuvaryau
|
करेणुवर्यान्
kareṇuvaryān
|
Instrumental |
करेणुवर्येण
kareṇuvaryeṇa
|
करेणुवर्याभ्याम्
kareṇuvaryābhyām
|
करेणुवर्यैः
kareṇuvaryaiḥ
|
Dativo |
करेणुवर्याय
kareṇuvaryāya
|
करेणुवर्याभ्याम्
kareṇuvaryābhyām
|
करेणुवर्येभ्यः
kareṇuvaryebhyaḥ
|
Ablativo |
करेणुवर्यात्
kareṇuvaryāt
|
करेणुवर्याभ्याम्
kareṇuvaryābhyām
|
करेणुवर्येभ्यः
kareṇuvaryebhyaḥ
|
Genitivo |
करेणुवर्यस्य
kareṇuvaryasya
|
करेणुवर्ययोः
kareṇuvaryayoḥ
|
करेणुवर्याणाम्
kareṇuvaryāṇām
|
Locativo |
करेणुवर्ये
kareṇuvarye
|
करेणुवर्ययोः
kareṇuvaryayoḥ
|
करेणुवर्येषु
kareṇuvaryeṣu
|