| Singular | Dual | Plural |
Nominativo |
करञ्जका
karañjakā
|
करञ्जके
karañjake
|
करञ्जकाः
karañjakāḥ
|
Vocativo |
करञ्जके
karañjake
|
करञ्जके
karañjake
|
करञ्जकाः
karañjakāḥ
|
Acusativo |
करञ्जकाम्
karañjakām
|
करञ्जके
karañjake
|
करञ्जकाः
karañjakāḥ
|
Instrumental |
करञ्जकया
karañjakayā
|
करञ्जकाभ्याम्
karañjakābhyām
|
करञ्जकाभिः
karañjakābhiḥ
|
Dativo |
करञ्जकायै
karañjakāyai
|
करञ्जकाभ्याम्
karañjakābhyām
|
करञ्जकाभ्यः
karañjakābhyaḥ
|
Ablativo |
करञ्जकायाः
karañjakāyāḥ
|
करञ्जकाभ्याम्
karañjakābhyām
|
करञ्जकाभ्यः
karañjakābhyaḥ
|
Genitivo |
करञ्जकायाः
karañjakāyāḥ
|
करञ्जकयोः
karañjakayoḥ
|
करञ्जकानाम्
karañjakānām
|
Locativo |
करञ्जकायाम्
karañjakāyām
|
करञ्जकयोः
karañjakayoḥ
|
करञ्जकासु
karañjakāsu
|