| Singular | Dual | Plural | |
| Nominativo | कर्दमा
					kardamā | कर्दमे
					kardame | कर्दमाः
					kardamāḥ | 
| Vocativo | कर्दमे
					kardame | कर्दमे
					kardame | कर्दमाः
					kardamāḥ | 
| Acusativo | कर्दमाम्
					kardamām | कर्दमे
					kardame | कर्दमाः
					kardamāḥ | 
| Instrumental | कर्दमया
					kardamayā | कर्दमाभ्याम्
					kardamābhyām | कर्दमाभिः
					kardamābhiḥ | 
| Dativo | कर्दमायै
					kardamāyai | कर्दमाभ्याम्
					kardamābhyām | कर्दमाभ्यः
					kardamābhyaḥ | 
| Ablativo | कर्दमायाः
					kardamāyāḥ | कर्दमाभ्याम्
					kardamābhyām | कर्दमाभ्यः
					kardamābhyaḥ | 
| Genitivo | कर्दमायाः
					kardamāyāḥ | कर्दमयोः
					kardamayoḥ | कर्दमानाम्
					kardamānām | 
| Locativo | कर्दमायाम्
					kardamāyām | कर्दमयोः
					kardamayoḥ | कर्दमासु
					kardamāsu |