Herramientas de sánscrito

Declinación del sánscrito


Declinación de कर्दमेश्वरमाहात्म्य kardameśvaramāhātmya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कर्दमेश्वरमाहात्म्यम् kardameśvaramāhātmyam
कर्दमेश्वरमाहात्म्ये kardameśvaramāhātmye
कर्दमेश्वरमाहात्म्यानि kardameśvaramāhātmyāni
Vocativo कर्दमेश्वरमाहात्म्य kardameśvaramāhātmya
कर्दमेश्वरमाहात्म्ये kardameśvaramāhātmye
कर्दमेश्वरमाहात्म्यानि kardameśvaramāhātmyāni
Acusativo कर्दमेश्वरमाहात्म्यम् kardameśvaramāhātmyam
कर्दमेश्वरमाहात्म्ये kardameśvaramāhātmye
कर्दमेश्वरमाहात्म्यानि kardameśvaramāhātmyāni
Instrumental कर्दमेश्वरमाहात्म्येन kardameśvaramāhātmyena
कर्दमेश्वरमाहात्म्याभ्याम् kardameśvaramāhātmyābhyām
कर्दमेश्वरमाहात्म्यैः kardameśvaramāhātmyaiḥ
Dativo कर्दमेश्वरमाहात्म्याय kardameśvaramāhātmyāya
कर्दमेश्वरमाहात्म्याभ्याम् kardameśvaramāhātmyābhyām
कर्दमेश्वरमाहात्म्येभ्यः kardameśvaramāhātmyebhyaḥ
Ablativo कर्दमेश्वरमाहात्म्यात् kardameśvaramāhātmyāt
कर्दमेश्वरमाहात्म्याभ्याम् kardameśvaramāhātmyābhyām
कर्दमेश्वरमाहात्म्येभ्यः kardameśvaramāhātmyebhyaḥ
Genitivo कर्दमेश्वरमाहात्म्यस्य kardameśvaramāhātmyasya
कर्दमेश्वरमाहात्म्ययोः kardameśvaramāhātmyayoḥ
कर्दमेश्वरमाहात्म्यानाम् kardameśvaramāhātmyānām
Locativo कर्दमेश्वरमाहात्म्ये kardameśvaramāhātmye
कर्दमेश्वरमाहात्म्ययोः kardameśvaramāhātmyayoḥ
कर्दमेश्वरमाहात्म्येषु kardameśvaramāhātmyeṣu