|  | Singular | Dual | Plural | 
	      | Nominativo | कर्पासकी
					karpāsakī 
 | कर्पासक्यौ
					karpāsakyau 
 | कर्पासक्यः
					karpāsakyaḥ 
 | 
          | Vocativo | कर्पासकि
					karpāsaki 
 | कर्पासक्यौ
					karpāsakyau 
 | कर्पासक्यः
					karpāsakyaḥ 
 | 
          | Acusativo | कर्पासकीम्
					karpāsakīm 
 | कर्पासक्यौ
					karpāsakyau 
 | कर्पासकीः
					karpāsakīḥ 
 | 
          | Instrumental | कर्पासक्या
					karpāsakyā 
 | कर्पासकीभ्याम्
					karpāsakībhyām 
 | कर्पासकीभिः
					karpāsakībhiḥ 
 | 
          | Dativo | कर्पासक्यै
					karpāsakyai 
 | कर्पासकीभ्याम्
					karpāsakībhyām 
 | कर्पासकीभ्यः
					karpāsakībhyaḥ 
 | 
          | Ablativo | कर्पासक्याः
					karpāsakyāḥ 
 | कर्पासकीभ्याम्
					karpāsakībhyām 
 | कर्पासकीभ्यः
					karpāsakībhyaḥ 
 | 
          | Genitivo | कर्पासक्याः
					karpāsakyāḥ 
 | कर्पासक्योः
					karpāsakyoḥ 
 | कर्पासकीनाम्
					karpāsakīnām 
 | 
          | Locativo | कर्पासक्याम्
					karpāsakyām 
 | कर्पासक्योः
					karpāsakyoḥ 
 | कर्पासकीषु
					karpāsakīṣu 
 |