| Singular | Dual | Plural |
| Nominative |
कर्पासकी
karpāsakī
|
कर्पासक्यौ
karpāsakyau
|
कर्पासक्यः
karpāsakyaḥ
|
| Vocative |
कर्पासकि
karpāsaki
|
कर्पासक्यौ
karpāsakyau
|
कर्पासक्यः
karpāsakyaḥ
|
| Accusative |
कर्पासकीम्
karpāsakīm
|
कर्पासक्यौ
karpāsakyau
|
कर्पासकीः
karpāsakīḥ
|
| Instrumental |
कर्पासक्या
karpāsakyā
|
कर्पासकीभ्याम्
karpāsakībhyām
|
कर्पासकीभिः
karpāsakībhiḥ
|
| Dative |
कर्पासक्यै
karpāsakyai
|
कर्पासकीभ्याम्
karpāsakībhyām
|
कर्पासकीभ्यः
karpāsakībhyaḥ
|
| Ablative |
कर्पासक्याः
karpāsakyāḥ
|
कर्पासकीभ्याम्
karpāsakībhyām
|
कर्पासकीभ्यः
karpāsakībhyaḥ
|
| Genitive |
कर्पासक्याः
karpāsakyāḥ
|
कर्पासक्योः
karpāsakyoḥ
|
कर्पासकीनाम्
karpāsakīnām
|
| Locative |
कर्पासक्याम्
karpāsakyām
|
कर्पासक्योः
karpāsakyoḥ
|
कर्पासकीषु
karpāsakīṣu
|