| Singular | Dual | Plural |
Nominativo |
कर्मप्रवचनीयः
karmapravacanīyaḥ
|
कर्मप्रवचनीयौ
karmapravacanīyau
|
कर्मप्रवचनीयाः
karmapravacanīyāḥ
|
Vocativo |
कर्मप्रवचनीय
karmapravacanīya
|
कर्मप्रवचनीयौ
karmapravacanīyau
|
कर्मप्रवचनीयाः
karmapravacanīyāḥ
|
Acusativo |
कर्मप्रवचनीयम्
karmapravacanīyam
|
कर्मप्रवचनीयौ
karmapravacanīyau
|
कर्मप्रवचनीयान्
karmapravacanīyān
|
Instrumental |
कर्मप्रवचनीयेन
karmapravacanīyena
|
कर्मप्रवचनीयाभ्याम्
karmapravacanīyābhyām
|
कर्मप्रवचनीयैः
karmapravacanīyaiḥ
|
Dativo |
कर्मप्रवचनीयाय
karmapravacanīyāya
|
कर्मप्रवचनीयाभ्याम्
karmapravacanīyābhyām
|
कर्मप्रवचनीयेभ्यः
karmapravacanīyebhyaḥ
|
Ablativo |
कर्मप्रवचनीयात्
karmapravacanīyāt
|
कर्मप्रवचनीयाभ्याम्
karmapravacanīyābhyām
|
कर्मप्रवचनीयेभ्यः
karmapravacanīyebhyaḥ
|
Genitivo |
कर्मप्रवचनीयस्य
karmapravacanīyasya
|
कर्मप्रवचनीययोः
karmapravacanīyayoḥ
|
कर्मप्रवचनीयानाम्
karmapravacanīyānām
|
Locativo |
कर्मप्रवचनीये
karmapravacanīye
|
कर्मप्रवचनीययोः
karmapravacanīyayoḥ
|
कर्मप्रवचनीयेषु
karmapravacanīyeṣu
|