| Singular | Dual | Plural |
| Nominativo |
कर्मसचिवः
karmasacivaḥ
|
कर्मसचिवौ
karmasacivau
|
कर्मसचिवाः
karmasacivāḥ
|
| Vocativo |
कर्मसचिव
karmasaciva
|
कर्मसचिवौ
karmasacivau
|
कर्मसचिवाः
karmasacivāḥ
|
| Acusativo |
कर्मसचिवम्
karmasacivam
|
कर्मसचिवौ
karmasacivau
|
कर्मसचिवान्
karmasacivān
|
| Instrumental |
कर्मसचिवेन
karmasacivena
|
कर्मसचिवाभ्याम्
karmasacivābhyām
|
कर्मसचिवैः
karmasacivaiḥ
|
| Dativo |
कर्मसचिवाय
karmasacivāya
|
कर्मसचिवाभ्याम्
karmasacivābhyām
|
कर्मसचिवेभ्यः
karmasacivebhyaḥ
|
| Ablativo |
कर्मसचिवात्
karmasacivāt
|
कर्मसचिवाभ्याम्
karmasacivābhyām
|
कर्मसचिवेभ्यः
karmasacivebhyaḥ
|
| Genitivo |
कर्मसचिवस्य
karmasacivasya
|
कर्मसचिवयोः
karmasacivayoḥ
|
कर्मसचिवानाम्
karmasacivānām
|
| Locativo |
कर्मसचिवे
karmasacive
|
कर्मसचिवयोः
karmasacivayoḥ
|
कर्मसचिवेषु
karmasaciveṣu
|