| Singular | Dual | Plural |
Nominativo |
कर्मसंभवा
karmasaṁbhavā
|
कर्मसंभवे
karmasaṁbhave
|
कर्मसंभवाः
karmasaṁbhavāḥ
|
Vocativo |
कर्मसंभवे
karmasaṁbhave
|
कर्मसंभवे
karmasaṁbhave
|
कर्मसंभवाः
karmasaṁbhavāḥ
|
Acusativo |
कर्मसंभवाम्
karmasaṁbhavām
|
कर्मसंभवे
karmasaṁbhave
|
कर्मसंभवाः
karmasaṁbhavāḥ
|
Instrumental |
कर्मसंभवया
karmasaṁbhavayā
|
कर्मसंभवाभ्याम्
karmasaṁbhavābhyām
|
कर्मसंभवाभिः
karmasaṁbhavābhiḥ
|
Dativo |
कर्मसंभवायै
karmasaṁbhavāyai
|
कर्मसंभवाभ्याम्
karmasaṁbhavābhyām
|
कर्मसंभवाभ्यः
karmasaṁbhavābhyaḥ
|
Ablativo |
कर्मसंभवायाः
karmasaṁbhavāyāḥ
|
कर्मसंभवाभ्याम्
karmasaṁbhavābhyām
|
कर्मसंभवाभ्यः
karmasaṁbhavābhyaḥ
|
Genitivo |
कर्मसंभवायाः
karmasaṁbhavāyāḥ
|
कर्मसंभवयोः
karmasaṁbhavayoḥ
|
कर्मसंभवानाम्
karmasaṁbhavānām
|
Locativo |
कर्मसंभवायाम्
karmasaṁbhavāyām
|
कर्मसंभवयोः
karmasaṁbhavayoḥ
|
कर्मसंभवासु
karmasaṁbhavāsu
|