| Singular | Dual | Plural |
Nominativo |
कर्मारकः
karmārakaḥ
|
कर्मारकौ
karmārakau
|
कर्मारकाः
karmārakāḥ
|
Vocativo |
कर्मारक
karmāraka
|
कर्मारकौ
karmārakau
|
कर्मारकाः
karmārakāḥ
|
Acusativo |
कर्मारकम्
karmārakam
|
कर्मारकौ
karmārakau
|
कर्मारकान्
karmārakān
|
Instrumental |
कर्मारकेण
karmārakeṇa
|
कर्मारकाभ्याम्
karmārakābhyām
|
कर्मारकैः
karmārakaiḥ
|
Dativo |
कर्मारकाय
karmārakāya
|
कर्मारकाभ्याम्
karmārakābhyām
|
कर्मारकेभ्यः
karmārakebhyaḥ
|
Ablativo |
कर्मारकात्
karmārakāt
|
कर्मारकाभ्याम्
karmārakābhyām
|
कर्मारकेभ्यः
karmārakebhyaḥ
|
Genitivo |
कर्मारकस्य
karmārakasya
|
कर्मारकयोः
karmārakayoḥ
|
कर्मारकाणाम्
karmārakāṇām
|
Locativo |
कर्मारके
karmārake
|
कर्मारकयोः
karmārakayoḥ
|
कर्मारकेषु
karmārakeṣu
|