| Singular | Dual | Plural |
Nominativo |
कस्तूरिकामृगः
kastūrikāmṛgaḥ
|
कस्तूरिकामृगौ
kastūrikāmṛgau
|
कस्तूरिकामृगाः
kastūrikāmṛgāḥ
|
Vocativo |
कस्तूरिकामृग
kastūrikāmṛga
|
कस्तूरिकामृगौ
kastūrikāmṛgau
|
कस्तूरिकामृगाः
kastūrikāmṛgāḥ
|
Acusativo |
कस्तूरिकामृगम्
kastūrikāmṛgam
|
कस्तूरिकामृगौ
kastūrikāmṛgau
|
कस्तूरिकामृगान्
kastūrikāmṛgān
|
Instrumental |
कस्तूरिकामृगेण
kastūrikāmṛgeṇa
|
कस्तूरिकामृगाभ्याम्
kastūrikāmṛgābhyām
|
कस्तूरिकामृगैः
kastūrikāmṛgaiḥ
|
Dativo |
कस्तूरिकामृगाय
kastūrikāmṛgāya
|
कस्तूरिकामृगाभ्याम्
kastūrikāmṛgābhyām
|
कस्तूरिकामृगेभ्यः
kastūrikāmṛgebhyaḥ
|
Ablativo |
कस्तूरिकामृगात्
kastūrikāmṛgāt
|
कस्तूरिकामृगाभ्याम्
kastūrikāmṛgābhyām
|
कस्तूरिकामृगेभ्यः
kastūrikāmṛgebhyaḥ
|
Genitivo |
कस्तूरिकामृगस्य
kastūrikāmṛgasya
|
कस्तूरिकामृगयोः
kastūrikāmṛgayoḥ
|
कस्तूरिकामृगाणाम्
kastūrikāmṛgāṇām
|
Locativo |
कस्तूरिकामृगे
kastūrikāmṛge
|
कस्तूरिकामृगयोः
kastūrikāmṛgayoḥ
|
कस्तूरिकामृगेषु
kastūrikāmṛgeṣu
|