Singular | Dual | Plural | |
Nominativo |
कहूषः
kahūṣaḥ |
कहूषौ
kahūṣau |
कहूषाः
kahūṣāḥ |
Vocativo |
कहूष
kahūṣa |
कहूषौ
kahūṣau |
कहूषाः
kahūṣāḥ |
Acusativo |
कहूषम्
kahūṣam |
कहूषौ
kahūṣau |
कहूषान्
kahūṣān |
Instrumental |
कहूषेण
kahūṣeṇa |
कहूषाभ्याम्
kahūṣābhyām |
कहूषैः
kahūṣaiḥ |
Dativo |
कहूषाय
kahūṣāya |
कहूषाभ्याम्
kahūṣābhyām |
कहूषेभ्यः
kahūṣebhyaḥ |
Ablativo |
कहूषात्
kahūṣāt |
कहूषाभ्याम्
kahūṣābhyām |
कहूषेभ्यः
kahūṣebhyaḥ |
Genitivo |
कहूषस्य
kahūṣasya |
कहूषयोः
kahūṣayoḥ |
कहूषाणाम्
kahūṣāṇām |
Locativo |
कहूषे
kahūṣe |
कहूषयोः
kahūṣayoḥ |
कहूषेषु
kahūṣeṣu |