| Singular | Dual | Plural |
Nominativo |
कांस्यजः
kāṁsyajaḥ
|
कांस्यजौ
kāṁsyajau
|
कांस्यजाः
kāṁsyajāḥ
|
Vocativo |
कांस्यज
kāṁsyaja
|
कांस्यजौ
kāṁsyajau
|
कांस्यजाः
kāṁsyajāḥ
|
Acusativo |
कांस्यजम्
kāṁsyajam
|
कांस्यजौ
kāṁsyajau
|
कांस्यजान्
kāṁsyajān
|
Instrumental |
कांस्यजेन
kāṁsyajena
|
कांस्यजाभ्याम्
kāṁsyajābhyām
|
कांस्यजैः
kāṁsyajaiḥ
|
Dativo |
कांस्यजाय
kāṁsyajāya
|
कांस्यजाभ्याम्
kāṁsyajābhyām
|
कांस्यजेभ्यः
kāṁsyajebhyaḥ
|
Ablativo |
कांस्यजात्
kāṁsyajāt
|
कांस्यजाभ्याम्
kāṁsyajābhyām
|
कांस्यजेभ्यः
kāṁsyajebhyaḥ
|
Genitivo |
कांस्यजस्य
kāṁsyajasya
|
कांस्यजयोः
kāṁsyajayoḥ
|
कांस्यजानाम्
kāṁsyajānām
|
Locativo |
कांस्यजे
kāṁsyaje
|
कांस्यजयोः
kāṁsyajayoḥ
|
कांस्यजेषु
kāṁsyajeṣu
|