Singular | Dual | Plural | |
Nominativo |
काका
kākā |
काके
kāke |
काकाः
kākāḥ |
Vocativo |
काके
kāke |
काके
kāke |
काकाः
kākāḥ |
Acusativo |
काकाम्
kākām |
काके
kāke |
काकाः
kākāḥ |
Instrumental |
काकया
kākayā |
काकाभ्याम्
kākābhyām |
काकाभिः
kākābhiḥ |
Dativo |
काकायै
kākāyai |
काकाभ्याम्
kākābhyām |
काकाभ्यः
kākābhyaḥ |
Ablativo |
काकायाः
kākāyāḥ |
काकाभ्याम्
kākābhyām |
काकाभ्यः
kākābhyaḥ |
Genitivo |
काकायाः
kākāyāḥ |
काकयोः
kākayoḥ |
काकानाम्
kākānām |
Locativo |
काकायाम्
kākāyām |
काकयोः
kākayoḥ |
काकासु
kākāsu |