| Singular | Dual | Plural |
Nominativo |
काककुलायगन्धिकम्
kākakulāyagandhikam
|
काककुलायगन्धिके
kākakulāyagandhike
|
काककुलायगन्धिकानि
kākakulāyagandhikāni
|
Vocativo |
काककुलायगन्धिक
kākakulāyagandhika
|
काककुलायगन्धिके
kākakulāyagandhike
|
काककुलायगन्धिकानि
kākakulāyagandhikāni
|
Acusativo |
काककुलायगन्धिकम्
kākakulāyagandhikam
|
काककुलायगन्धिके
kākakulāyagandhike
|
काककुलायगन्धिकानि
kākakulāyagandhikāni
|
Instrumental |
काककुलायगन्धिकेन
kākakulāyagandhikena
|
काककुलायगन्धिकाभ्याम्
kākakulāyagandhikābhyām
|
काककुलायगन्धिकैः
kākakulāyagandhikaiḥ
|
Dativo |
काककुलायगन्धिकाय
kākakulāyagandhikāya
|
काककुलायगन्धिकाभ्याम्
kākakulāyagandhikābhyām
|
काककुलायगन्धिकेभ्यः
kākakulāyagandhikebhyaḥ
|
Ablativo |
काककुलायगन्धिकात्
kākakulāyagandhikāt
|
काककुलायगन्धिकाभ्याम्
kākakulāyagandhikābhyām
|
काककुलायगन्धिकेभ्यः
kākakulāyagandhikebhyaḥ
|
Genitivo |
काककुलायगन्धिकस्य
kākakulāyagandhikasya
|
काककुलायगन्धिकयोः
kākakulāyagandhikayoḥ
|
काककुलायगन्धिकानाम्
kākakulāyagandhikānām
|
Locativo |
काककुलायगन्धिके
kākakulāyagandhike
|
काककुलायगन्धिकयोः
kākakulāyagandhikayoḥ
|
काककुलायगन्धिकेषु
kākakulāyagandhikeṣu
|