Singular | Dual | Plural | |
Nominativo |
काकजातः
kākajātaḥ |
काकजातौ
kākajātau |
काकजाताः
kākajātāḥ |
Vocativo |
काकजात
kākajāta |
काकजातौ
kākajātau |
काकजाताः
kākajātāḥ |
Acusativo |
काकजातम्
kākajātam |
काकजातौ
kākajātau |
काकजातान्
kākajātān |
Instrumental |
काकजातेन
kākajātena |
काकजाताभ्याम्
kākajātābhyām |
काकजातैः
kākajātaiḥ |
Dativo |
काकजाताय
kākajātāya |
काकजाताभ्याम्
kākajātābhyām |
काकजातेभ्यः
kākajātebhyaḥ |
Ablativo |
काकजातात्
kākajātāt |
काकजाताभ्याम्
kākajātābhyām |
काकजातेभ्यः
kākajātebhyaḥ |
Genitivo |
काकजातस्य
kākajātasya |
काकजातयोः
kākajātayoḥ |
काकजातानाम्
kākajātānām |
Locativo |
काकजाते
kākajāte |
काकजातयोः
kākajātayoḥ |
काकजातेषु
kākajāteṣu |