| Singular | Dual | Plural |
Nominativo |
कालातिक्रमणम्
kālātikramaṇam
|
कालातिक्रमणे
kālātikramaṇe
|
कालातिक्रमणानि
kālātikramaṇāni
|
Vocativo |
कालातिक्रमण
kālātikramaṇa
|
कालातिक्रमणे
kālātikramaṇe
|
कालातिक्रमणानि
kālātikramaṇāni
|
Acusativo |
कालातिक्रमणम्
kālātikramaṇam
|
कालातिक्रमणे
kālātikramaṇe
|
कालातिक्रमणानि
kālātikramaṇāni
|
Instrumental |
कालातिक्रमणेन
kālātikramaṇena
|
कालातिक्रमणाभ्याम्
kālātikramaṇābhyām
|
कालातिक्रमणैः
kālātikramaṇaiḥ
|
Dativo |
कालातिक्रमणाय
kālātikramaṇāya
|
कालातिक्रमणाभ्याम्
kālātikramaṇābhyām
|
कालातिक्रमणेभ्यः
kālātikramaṇebhyaḥ
|
Ablativo |
कालातिक्रमणात्
kālātikramaṇāt
|
कालातिक्रमणाभ्याम्
kālātikramaṇābhyām
|
कालातिक्रमणेभ्यः
kālātikramaṇebhyaḥ
|
Genitivo |
कालातिक्रमणस्य
kālātikramaṇasya
|
कालातिक्रमणयोः
kālātikramaṇayoḥ
|
कालातिक्रमणानाम्
kālātikramaṇānām
|
Locativo |
कालातिक्रमणे
kālātikramaṇe
|
कालातिक्रमणयोः
kālātikramaṇayoḥ
|
कालातिक्रमणेषु
kālātikramaṇeṣu
|