| Singular | Dual | Plural |
Nominativo |
कालातीता
kālātītā
|
कालातीते
kālātīte
|
कालातीताः
kālātītāḥ
|
Vocativo |
कालातीते
kālātīte
|
कालातीते
kālātīte
|
कालातीताः
kālātītāḥ
|
Acusativo |
कालातीताम्
kālātītām
|
कालातीते
kālātīte
|
कालातीताः
kālātītāḥ
|
Instrumental |
कालातीतया
kālātītayā
|
कालातीताभ्याम्
kālātītābhyām
|
कालातीताभिः
kālātītābhiḥ
|
Dativo |
कालातीतायै
kālātītāyai
|
कालातीताभ्याम्
kālātītābhyām
|
कालातीताभ्यः
kālātītābhyaḥ
|
Ablativo |
कालातीतायाः
kālātītāyāḥ
|
कालातीताभ्याम्
kālātītābhyām
|
कालातीताभ्यः
kālātītābhyaḥ
|
Genitivo |
कालातीतायाः
kālātītāyāḥ
|
कालातीतयोः
kālātītayoḥ
|
कालातीतानाम्
kālātītānām
|
Locativo |
कालातीतायाम्
kālātītāyām
|
कालातीतयोः
kālātītayoḥ
|
कालातीतासु
kālātītāsu
|