Herramientas de sánscrito

Declinación del sánscrito


Declinación de कालान्तयम kālāntayama, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कालान्तयमः kālāntayamaḥ
कालान्तयमौ kālāntayamau
कालान्तयमाः kālāntayamāḥ
Vocativo कालान्तयम kālāntayama
कालान्तयमौ kālāntayamau
कालान्तयमाः kālāntayamāḥ
Acusativo कालान्तयमम् kālāntayamam
कालान्तयमौ kālāntayamau
कालान्तयमान् kālāntayamān
Instrumental कालान्तयमेन kālāntayamena
कालान्तयमाभ्याम् kālāntayamābhyām
कालान्तयमैः kālāntayamaiḥ
Dativo कालान्तयमाय kālāntayamāya
कालान्तयमाभ्याम् kālāntayamābhyām
कालान्तयमेभ्यः kālāntayamebhyaḥ
Ablativo कालान्तयमात् kālāntayamāt
कालान्तयमाभ्याम् kālāntayamābhyām
कालान्तयमेभ्यः kālāntayamebhyaḥ
Genitivo कालान्तयमस्य kālāntayamasya
कालान्तयमयोः kālāntayamayoḥ
कालान्तयमानाम् kālāntayamānām
Locativo कालान्तयमे kālāntayame
कालान्तयमयोः kālāntayamayoḥ
कालान्तयमेषु kālāntayameṣu