| Singular | Dual | Plural |
Nominativo |
कालान्तयमः
kālāntayamaḥ
|
कालान्तयमौ
kālāntayamau
|
कालान्तयमाः
kālāntayamāḥ
|
Vocativo |
कालान्तयम
kālāntayama
|
कालान्तयमौ
kālāntayamau
|
कालान्तयमाः
kālāntayamāḥ
|
Acusativo |
कालान्तयमम्
kālāntayamam
|
कालान्तयमौ
kālāntayamau
|
कालान्तयमान्
kālāntayamān
|
Instrumental |
कालान्तयमेन
kālāntayamena
|
कालान्तयमाभ्याम्
kālāntayamābhyām
|
कालान्तयमैः
kālāntayamaiḥ
|
Dativo |
कालान्तयमाय
kālāntayamāya
|
कालान्तयमाभ्याम्
kālāntayamābhyām
|
कालान्तयमेभ्यः
kālāntayamebhyaḥ
|
Ablativo |
कालान्तयमात्
kālāntayamāt
|
कालान्तयमाभ्याम्
kālāntayamābhyām
|
कालान्तयमेभ्यः
kālāntayamebhyaḥ
|
Genitivo |
कालान्तयमस्य
kālāntayamasya
|
कालान्तयमयोः
kālāntayamayoḥ
|
कालान्तयमानाम्
kālāntayamānām
|
Locativo |
कालान्तयमे
kālāntayame
|
कालान्तयमयोः
kālāntayamayoḥ
|
कालान्तयमेषु
kālāntayameṣu
|