Singular | Dual | Plural | |
Nominativo |
कालाशुद्धिः
kālāśuddhiḥ |
कालाशुद्धी
kālāśuddhī |
कालाशुद्धयः
kālāśuddhayaḥ |
Vocativo |
कालाशुद्धे
kālāśuddhe |
कालाशुद्धी
kālāśuddhī |
कालाशुद्धयः
kālāśuddhayaḥ |
Acusativo |
कालाशुद्धिम्
kālāśuddhim |
कालाशुद्धी
kālāśuddhī |
कालाशुद्धीः
kālāśuddhīḥ |
Instrumental |
कालाशुद्ध्या
kālāśuddhyā |
कालाशुद्धिभ्याम्
kālāśuddhibhyām |
कालाशुद्धिभिः
kālāśuddhibhiḥ |
Dativo |
कालाशुद्धये
kālāśuddhaye कालाशुद्ध्यै kālāśuddhyai |
कालाशुद्धिभ्याम्
kālāśuddhibhyām |
कालाशुद्धिभ्यः
kālāśuddhibhyaḥ |
Ablativo |
कालाशुद्धेः
kālāśuddheḥ कालाशुद्ध्याः kālāśuddhyāḥ |
कालाशुद्धिभ्याम्
kālāśuddhibhyām |
कालाशुद्धिभ्यः
kālāśuddhibhyaḥ |
Genitivo |
कालाशुद्धेः
kālāśuddheḥ कालाशुद्ध्याः kālāśuddhyāḥ |
कालाशुद्ध्योः
kālāśuddhyoḥ |
कालाशुद्धीनाम्
kālāśuddhīnām |
Locativo |
कालाशुद्धौ
kālāśuddhau कालाशुद्ध्याम् kālāśuddhyām |
कालाशुद्ध्योः
kālāśuddhyoḥ |
कालाशुद्धिषु
kālāśuddhiṣu |